UP Board Solutions for Class 6 Sanskrit संस्कृत के प्रमुख निबन्ध

UP Board Solutions for Class 6 Sanskrit संस्कृत के प्रमुख निबन्ध

These Solutions are part of UP Board Solutions for Class 6 Sanskrit. Here we have given UP Board Solutions for Class 6 Sanskrit संस्कृत के प्रमुख निबन्ध

 

अस्माकं विद्यालयः

  1. अस्माकम् विद्यालयः मनोहरः अस्ति।
  2. अत्र बहवः छात्राः पठनाय आगच्छन्ति।
  3. ते सर्वे शिक्षकान् प्रणमन्ति।
  4. शिक्षकाः छात्रेभ्यः विद्याम् यच्छन्ति।
  5. अत्रैव पुस्तकालयः अपि अस्ति।
  6. पुस्तकालये बहूनि पुस्तकानि सन्ति।
  7. बालकाः तत्र अध्ययनाय तिष्ठन्ति।
  8. अत्र छात्राः परिश्रमेण पठन्ति, विनयेन च वदन्ति।
  9. अस्माकं विद्यालये क्रीडास्थलमपि अस्ति, यत्र बालकाः क्रीडन्ति।
  10. अतएव अस्मान् स्व विद्यालयः अति प्रिय अस्ति।

UP Board Solutions

विजयदशमी

  1. विजयादशमी भारतस्य प्रमुख उत्सवः अस्ति।
  2. अयम् उत्सवः आश्विन मासस्य शुक्लायां दशम्यां भवति।
  3. अयम् उत्सवः रामस्य विजयं प्रकटयति।
  4. विजयादशमी दिने रामः रावणम् वधं अकरोत्।
  5. विजयादशमी क्षत्रियाणां प्रमुख उत्सवः अस्ति।
  6. विजयादशमी दिने जानाः शमी वृक्षस्य पूजनं कुर्वन्ति।
  7. अस्मिन् दिने नीलकंठदर्शनस्य प्राचीन परम्परा अस्ति।
  8. अस्मिन् दिने जनाः रावणप्रतिमां वेधयन्ति।
  9. विजयादशमी दिने रामस्य पराक्रमाः अभिनीयन्ते।
  10. अयम् उत्सवः धर्माचरणं शिक्षयति।।

UP Board Solutions

अस्माकम् धेनुः

  1. जनाः धेनुम् मातेव मानयन्ति।
  2. तस्या दुग्धं पीत्वा जनाः हृष्टाः पुष्टाः भवन्ति।
  3. मानवाः धेनोः घृतेन देवानाम् पूजां कुर्वन्ति।
  4. तद् वत्सा हलं कर्षन्ति।
  5. अस्या गोमयेन कृषे कार्य शोभनं भवति।
  6. लोके गोपालकाः जना सदा सुखेन जीवन्ति।
  7. गोपालनेन देशस्य धनधान्यं प्रवर्धते।
  8. भारते मुनयः पूर्वम् धेनोः पालनम् अकुर्वन्।
  9. धेनुः स्वकीयैः बहुभिः गुणैः मानवानाम् लाभं करोति।
  10. धेनुः अस्माकं प्रियो पशु अस्ति।

We hope the UP Board Solutions for Class 6 Sanskrit संस्कृत के प्रमुख निबन्ध help you. If you have any query regarding UP Board Solutions for Class 6 Sanskrit संस्कृत के प्रमुख निबन्ध, drop a comment below and we will get back to you at the earliest.

error: Content is protected !!
Scroll to Top