UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 8 मार्ग – संभाषणमा

We are providing Free PDF download of UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 8 मार्ग – संभाषणमा it explain every concept and logic in detail format in easy language. These Questions and Answers are better understanding and get good marks in the exams.

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 8 मार्ग – संभाषणमा (मार्ग /रास्ते में बातचीत)

मार्ग-सम्भाषणम्  शब्दार्थाः 

अग्रजः = बड़ा भाई
भग्नः = टूट गया
कतः = कहाँ
चतुष्पथे = चौराहे पर
वारितः = मना किए जाने पर
आगच्छत् = आ गया
आघातयत् = धक्का दे दिया/ठोकर मार दी
पदाति मागे = पैदल रास्ते पर।

मार्ग-सम्भाषणम्  अभ्यासः 

मौखिक
प्रश्न १.
अधोलिखित प्रश्नों के उत्तर दीजिए
(क) फहीमस्य अग्रजः कुत्र अपतत?
उत्तर
फहीमस्य अग्रजः चतुष्पथे अपतत्।

(ख) फहीमः कुत्र गच्छन् आसीत्?
उत्तर:
फहीमः चिकित्सालयं गच्छन् आसीत्।

(ग) तीव्रयानं दृष्ट्वा रमेशः किम् अकरोत्?
उत्तर:
तीव्रयानं दृष्ट्वा रमेशः अवदत्-मित्रं! तिष्ठ-तिष्ठ, एकं तीव्रयानं इतः आगच्छति। आवां पदाति मार्गे तिष्ठावः।

(घ) अन्यः चालकः किम् अकरोत?
उत्तर:
अन्यः चालकः संकेतं न अपालयत्सः  वारितः अपि अग्रे आगच्छत् अग्रजं च आघातयत्।

प्रश्न २.
रिक्त स्थानों की पूर्ति कीजिए – (पूर्ति करके) –
(क) इयं दुर्घटना कुत्र अभवत्?
(ख) सः यातायात संकेतं न अपालयत्।
(ग) अहम् अपि त्वया सह चलामि।
(घ) यानम् इतः आगच्छति।

नोट – विद्यार्थी अध्यापक की. सहायता से यातायात के सामान्य नियमों से अवगत हों।  

error: Content is protected !!
Scroll to Top