UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 6 कारकप्रयोगः

We are providing Free PDF download of UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 6 कारकप्रयोगः it explain every concept and logic in detail format in easy language. These Questions and Answers are better understanding and get good marks in the exams.

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 6 कारकप्रयोगः (कारक प्रयोग)

कारकप्रयोगः शब्दार्थाः 

अन्यान् = दूसरों को
मिष्टान्नं = मिठाई
क्रीडानन्तरं = खेलने के बाद
स्थ = हो

कारकप्रयोगः  अभ्यासः

प्रश्न १.
निम्नलिखित वाक्यों में रिक्त स्थानों की पूर्ति कीजिए – (पूर्ति करके) –
उत्तर:
(क) बालकः विद्यालयं गच्छति।
(ख) बालकाः बालकैः सह क्रीडन्ति। ।
(ग) बालकाः अन्येभ्यः बालकेभ्यः अपि मिष्टान्नं ददन्ति।
(घ) ग्रामाणां बालकाः नगरं दृष्ट्वा प्रसन्नाः भवन्ति।
(ङ) बालकेषु देशस्य भविष्यं सुरक्षितम् अस्ति।

प्रश्न २.
निम्नलिखित वाक्यों का संस्कृत में अनुवाद कीजिए

(क) वह विद्यालय जाता है।
अनुवाद:
सः विद्यालयं गच्छति।

(ख) वे मिठाई खाते हैं।
अनुवाद:
ते मिष्टान्नं खादन्ति।

(ग) बालक गाँव से नगर आते हैं।
अनुवाद:
बालकाः ग्रामात नगरम् आगच्छन्ति।

(घ) अभिभावक प्रसन्न होते हैं।
अनुवाद:
अभिभावकाः प्रसन्नाः भवन्ति।

(ङ) बच्चे विद्यालय से घर आते हैं।
अनुवाद:
बालकाः विद्यालयात गृहम् आगच्छन्ति।

प्रश्न ३.
अध्यापक छात्रों से पाठ में आए कारक शब्दों की पहचान कराएँ तथा ‘दा’ धातु के बहुवचन के रूप पर ध्यान आकृष्ट कराएँ।

नोट – विद्यार्थी अध्यापक के अनुसार पहचान और ध्यान आकृष्ट करें।

error: Content is protected !!
Scroll to Top