UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 5 अव्ययशब्दः

We are providing Free PDF download of UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 5 अव्ययशब्दः it explain every concept and logic in detail format in easy language. These Questions and Answers are better understanding and get good marks in the exams.

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 5 अव्ययशब्दः (अव्यय शब्द)

अव्ययशब्दाः शब्दार्थाः

कुत्र = कहाँ
कदा = कब
किं = क्या
अधुना = इस समय
करोषि = करते हो

अव्ययशब्दः अभ्यासः 

प्रश्न १.
निम्नलिखित वाक्यों में रिक्त स्थानों की पूर्ति कदा, अधुना, अत्र, प्रातः शब्दों द्वारा कीजिए- (पूर्ति करके) –
उत्तर:
(क) अहं प्रातः विद्यालयं गच्छामि।
(ग) अहम् अत्र क्रीडामि।
(ख) रमा त्वं कदा पठसि?
(घ) अधुना त्वं किं करोषि?

प्रश्न २.
निम्नलिखित संस्कृत वाक्यों को ध्यान से पढ़कर उन्हीं के आधार पर पूछे गए प्रश्नों के उत्तर संस्कृत में लिखिए
(क) मम नाम रमेशः अस्ति।
(ग) मम मातुः नाम सरला अस्ति।
(ख) मम पितुः नाम गणेशः अस्ति।
(घ) मम पिता कृषकः अस्ति। 

प्रश्न
(क) तव किं नाम अस्ति?
(ख) तव पितुः नाम किम् अस्ति?
(ग) तव मातुः नाम किम् अस्ति?
(घ) तव पिता किं करोति?
उत्तर:
(क) मम नाम रमेशः अस्ति।
(ख) मम पितुः नाम गणेशः अस्ति।
(ग) मम मातुः नाम सरला अस्ति।
(घ) मम पिता कृषकः अस्ति।

प्रश्न ३.
गम्, लिख्, पठ्, क्रीड्, पा (पिब्), धातुओं के लट्लकार के रूप लिखिए।

गम् (जाना) लट्लकार
एकवचन द्विवचन बहुवचन
प्रथम पुरुष गच्छति गच्छतः गच्छन्ति
मध्यम पुरुष गच्छसि गच्छथः गच्छथ
उत्तम पुरुष गच्छामि गच्छावः गच्छामः
लिख (लिखना) ललकार
एकवचन द्विवचन बहुवचन
प्रथम पुरुष लिखति गच्छतः लिखन्ति
मध्यम पुरुष लिखसि लिखथः लिखथ
उत्तम पुरुष लिखामि लिखावः लिखामः
पठ् (पढ़ना) लट्लकार
एकवचन द्विवचन बहुवचन
प्रथम पुरुष पठति पठतः पठन्ति
मध्यम पुरुष पठसि पठथः पठथ
उत्तम पुरुष पठामि पठावः पठामः
क्रीड् (खेलना) लट्लकार
एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीडति क्रीडतः क्रीडन्ति
मध्यम पुरुष क्रीडसि क्रीडथः क्रीडथ
उत्तम पुरुष क्रीडामि क्रीडावः क्रीडामः
पा (पिबू पीना) लट्लकार
एकवचन द्विवचन बहुवचन
प्रथम पुरुष पिबति पिबतः पिबन्ति
मध्यम पुरुष पिबसि पिबथः पिबथ
उत्तम पुरुष पिबामि पिबावः पिबामः

UP Board Solutions for Class 5 Sanskrit Piyusham

error: Content is protected !!
Scroll to Top