UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 20 चन्द्रशेखरआजादः

We are providing Free PDF download of UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 20 चन्द्रशेखरआजादः it explain every concept and logic in detail format in easy language. These Questions and Answers are better understanding and get good marks in the exams.

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 20 चन्द्रशेखरआजादः (चंद्रशेखर आजाद)

चन्द्रशेखरआजादः शब्दार्थाः

घोषयन् = चिल्लाते हुए
कशाघात (कश + आघात) = कोड़े से पीटना
विनाशाय = नाश करने के लिए
परिवृतः = घिरा हुआ
आरक्षिणाम् = पुलिस की
गुलिकावृष्टिम् = गोलियों की वर्षा
आरंभत् = आरंभ किया
अवशिष्टा = शेष रही
आत्मानम् = अपने को
हतवान् = मार डाला।

चन्द्रशेखरआजादः अभ्यासः

प्रश्न १.
निम्नलिखित वाक्यों में रिक्त स्थानों की पूर्ति कीजिए – (पूर्ति करके) –
उत्तर:
(क) चन्द्रशेखरस्य जन्म मध्यप्रदेशस्य भावराग्रामे अभवत् ।
(ख) न्यायाधीशः तम् अपृच्छत्।
(ग) एका एव गुलिका अवशिष्टा आसीत्।

प्रश्न २.
अधोलिखित प्रश्नों के उत्तर संस्कृत में लिखिए –
(क) आजादस्य मातुः किं नाम आसीत?
उत्तर:
आजादस्य मातुः नाम श्रीमती जगरानी देवी आसीत्।

(ख) आजादस्य अध्ययनस्य व्यवस्था कः अकरोत्?
उत्तर:
आजादस्य अध्ययनस्य व्यवस्थां आचार्यः नरेन्द्रदेवः अकरोत।

(ग) न्यायाधीशः आजादं किम् अपृच्छत्?
उत्तर:
न्यायाधीशः आजादं अपृच्छत्-तव किं नाम?

error: Content is protected !!
Scroll to Top