UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 19 ईदमहोत्सवः

We are providing Free PDF download of UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 19 ईदमहोत्सवः it explain every concept and logic in detail format in easy language. These Questions and Answers are better understanding and get good marks in the exams.

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 19 ईदमहोत्सवः (ईद महोत्सव)

ईदमहोत्सवः शब्दार्थाः 

श्वः = कल (आनेवाला)
उद्घोषः = घोषणा
सम्मिलितुं = सम्मिलित होने के लिए
सोत्साहम् (स + उत्साहम्) = उत्साह के साथ

ईदमहोत्सवः अभ्यासः

प्रश्न १.
रिक्त स्थानों की पूर्ति कीजिए – (पूर्ति करके) –
उत्तर:
(क) अद्य चन्द्रस्य दर्शनम् अभवत्
(ख) अस्य निर्णय दिल्लीतः इमाम महोदयः अकरोत्।
(ग) युवाम् श्वः मम एव गृहं आगमिष्यथः

प्रश्न २.
संस्कृत में अनुवाद कीजिए
(क) आज चन्द्रदर्शन हुआ।
अनुवाद:
अद्य चन्द्रदर्शनम् अभवत्।

(ख) मैं भी ईद के दिन नए वस्त्र पहनूँगा।
अनुवाद:
अहमपि ईद दिवसे नूतन वस्त्राणि धारयिष्यामः।

(ग) प्रातःकाल वे ईदगाह जाते हैं।
अनुवाद:
प्रातःकाले ते ईदगाहं गच्छन्ति।

प्रश्न ३.
‘अस्मद्’, ‘युष्मद्’ के रूप लिखिए।

अस्मद्मैं
एकवचन द्विवचन बहुवचन
प्रथमा अहम् आवाम् वयम्
द्वितीया माम् आवाम् अस्मान्
तृतीया मया आवाभ्याम् अस्माभिः
चतुर्थी मह्यम् आवाभ्याम् अस्मभ्यम्
पञ्चमी मत् आवाभ्याम् अस्मत्
षष्ठी मम आवयोः अस्माकम्
सप्तमी मयि आवयोः अस्मासु
युष्मद्तुम
एकवचन द्विवचन बहुवचन
प्रथमा त्वम् युवाम् यूयम्
द्वितीया त्वाम् युवाम् युष्मान्
तृतीया त्वया युवाभ्याम् युष्माभिः
चतुर्थी तुभ्यम् युवाभ्याम् युष्मभ्यम्
पञ्चमी त्वत् युवाभ्याम् युष्मत्
षष्ठी तव युवयोः युष्माकम्
सप्तमी त्वयि युवयोः युष्मासु
error: Content is protected !!
Scroll to Top