UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 16 महामनामदनमोहनमालवीयः

We are providing Free PDF download of UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 16 महामनामदनमोहनमालवीयः it explain every concept and logic in detail format in easy language. These Questions and Answers are better understanding and get good marks in the exams.

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 16 महामनामदनमोहनमालवीयः (महामना मदनमोहन मालवीय)

महामनामदनमोहनमालवीयः शब्दार्थाः

प्रमुखम् = मुख्य /प्रमुख
अग्रणीः = प्रमुख/अगुआ
वाक्कीलः = वकील

महामनामदनमोहनमालवीयः अभ्यासः

प्रश्न १.
संस्कृत में उत्तर दीजिए।
(क) मदनमोहन मालवीयस्य जन्म कुत्र अभवत्?
उत्तर:
मदनमोहन मालवीयस्य जन्म प्रयाग नगरे अभवत्।

(ख) तस्य पितुः किं नाम आसीत्।
उत्तर:
तस्य पितुः नाम ब्रजनाथ मालवीयः आसीत्।

(ग) सः कं व्यवसायम् अकरोत्?
उत्तर:
सः प्रथमं शिक्षकः पश्चात वाक्कीलो अभवत। .

प्रश्न २.
रिक्त स्थानों की पूर्ति कीजिए – (पूर्ति करके) –
उत्तर:
(क) भारतीयेषु महापुरुषेषु तस्य प्रमुखं स्थानम् अस्ति।
(ख) तस्य जन्म प्रयाग नगरे अभवत्।

error: Content is protected !!
Scroll to Top