UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 14 विज्ञानयुगम

We are providing Free PDF download of UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 14 विज्ञानयुगम it explain every concept and logic in detail format in easy language. These Questions and Answers are better understanding and get good marks in the exams.

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 14 विज्ञानयुगम (विज्ञानं युग)

विज्ञानयुगम शब्दार्थाः

विद्युद्व्यजनेन = बिजली के पंखे से
शृणुमः = सुनते हैं
अनुभवामः = अनुभव करते हैं।

विज्ञानयुगम अभ्यासः

प्रश्न १.
‘अस्’ धातु के रूप लट् लकार में लिखिए।
उत्तर:
‘अस्’ धातु लट्लकार

एकवचन द्विवचन बहुवचन
प्रथम पुरुष अस्ति स्तः सन्ति
मध्यम पुरुष असि स्थः स्थ
उत्तम पुरुष अस्मि स्वः स्मः

प्रश्न २.
रिक्त स्थानों की पूर्ति कीजिए – (पूर्ति करके) –
उत्तर:
(क) सः विधुव्यजनेन शीतलवायुः लभते।
(ख) अहं रेडियोयन्त्रेण देशस्य विदेशस्य च विविधं समाचारं शृणोमि।
(ग) विद्युत् प्रकाशं करोति।

error: Content is protected !!
Scroll to Top