UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 12 अस्माकं देशः

We are providing Free PDF download of UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 12 अस्माकं देशः it explain every concept and logic in detail format in easy language. These Questions and Answers are better understanding and get good marks in the exams.

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 12 अस्माकं देशः (हमारा देश)

अस्माकं देशः  शब्दार्थाः

शोभनः = सुन्दर
पर्वतराजः = पहाड़ों का राजा
निर्गच्छन्ति = निकलती हैं
आलयः = घर
विविधाः = भिन्न-भिन्न
मिलित्वा = हिलमिलकर/मिलजुलकर

अस्माकं देशः  अभ्यासः

प्रश्न १.
रिक्त स्थानों की पूर्ति कीजिए – (पूर्ति करके) –
उत्तर:
(क) अस्माकं देशः अतीवशोभनः अस्ति।
(ख) भारतस्य पूर्व दिशायां म्यांमार देशः अस्ति।
(ग) भारतवर्षे विविधाः प्रदेशाः, विविधाः भाषाः विविधाः धर्माः च सन्ति।

प्रश्न २.
‘गम्’ धातु के लट्लकार के प्रथम पुरुष में ‘निर्’ उपसर्ग लगाकर लिखिए।
उत्तर:
‘गम्’ धातु के लट्लकार का प्रथम पुरुष

एकवचन द्विवचन बहुवचन
प्रथम पुरुष निर्गच्छति निर्गच्छतः निर्गच्छन्ति

प्रश्न ३.
संस्कृत में उत्तर दीजिए –
(क) अस्माकं देशस्य किं नाम अस्ति?
उत्तर:
अस्माकं देशस्य नाम भारतवर्षम् अस्ति।

(ख) भारतस्य उत्तरदिशायां कः अस्ति?
उत्तर:
भारतस्य उत्तरदिशायां पर्वतराजः हिमालयः अस्ति।

(ग) भारतस्य पश्चिमदिशायां कः देशः अस्ति?
उत्तर:
भारतस्य पश्चिमदिशायां पाकिस्तानदेशः अस्ति।

error: Content is protected !!
Scroll to Top