UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 11 सिद्धार्थः

We are providing Free PDF download of UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 11 सिद्धार्थः it explain every concept and logic in detail format in easy language. These Questions and Answers are better understanding and get good marks in the exams.

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 11 सिद्धार्थः (सिद्धार्थ)

सिद्धार्थः शब्दार्थाः 

बहवः = बहुत से
अभवन = हुए
अरमत = लगता था
रोगार्तम् = रोग से जर्जर व्यक्ति
निर्गच्छत् = निकल गया

सिद्धार्थः अभ्यासः

प्रश्न १.
रिक्त स्थानों की पूर्ति कीजिए – (पूर्ति करके) –
उत्तर:
(क) अस्माकं देशे बहवः महापुरुषाः अभवन् ।
(ख) सः बाल्यकालाद् एव अति करुणापरः आसीत्।
(ग) सः कठिनम् (कठिनः) तपः अकरोत्।
(घ) सः जनानां बौद्धधर्मस्य प्रचारम् अकरोत्।

प्रोजेक्ट कार्य – पाठ में आए क्रियापदों को छाँटकर लिखिए।
नोट – विद्यार्थी अध्यापक की सहायता से स्वयं छाँटकर लिखें

error: Content is protected !!
Scroll to Top