UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 7 बाल-क्रीड़ा

We are providing UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 7 बाल-क्रीड़ा all the Questions and Answers with detailed explanation that aims to help students to understand the concepts better.

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 7 बाल-क्रीड़ा (बालक्रीड़ा)

बाल-क्रीड़ा शब्दार्थाः

कन्दुकेन = गेंद
अपसर = दूर हटो
हस्ताघातम् = हाथों का आघात/प्रहार
मृदुलम् = कोमल
एकः एकः = अकेले-अकेले
सकुलम् = समूह के साथ
गुरुणा दत्तम् = गुरु जी ने दिया है/गुरु जी द्वारा दिया गया
मह्यं तु क्रीडार्थम् = मेरे खेलने के लिए
अत्र न तिष्ठ = यहाँ मत 
बैठो
गच्छ त्वं पठनार्थम् = पढ़ने जाओ
नहि कलहं कुर्वन्ति बालकाः = लड़के/बच्चे नहीं झगड़ते 

बाल-क्रीड़ा अभ्यासः

प्रश्न १.
निम्नलिखित प्रश्नों के उत्तर दीजिए
(क) कन्दुकं केन दत्तम्?
उत्तर:
कन्दुकं गुरुणा दत्तम् ।

(ख) बालकाः शिशु-छात्रं कि कथयन्ति?
उत्तर:
बालकाः शिशु-छात्रं कथयन्ति, अपसर-अपसर, अत्र न तिष्ठ, गच्छ त्वं 
पठनार्थम।

(ग) कन्दुकं किं वहति?
उत्तर:
कन्दुकं मृदुलं वहति ।

(घ) बालकाः किं न कुर्वन्ति?
उत्तर:
बालकाः कलहं न कुर्वन्ति ।

नोट – विद्यार्थी पाठ में दिए गए बालगीत का सस्वर वाचन करें।

error: Content is protected !!
Scroll to Top