UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 3 अस्मद युष्मद

We are providing UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 3 अस्मद युष्मद all the Questions and Answers with detailed explanation that aims to help students to understand the concepts better.

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 3 अस्मद युष्मद (मैं/तुम)

अस्मद युष्मद शब्दार्थाः 

अहं = मैं
आवां = हम दोनों
वयं = हम सब
त्वं = तुम
युवा = तुम दोनों
यूयं = तुम सब
खादामि = खाता हूँ
खादावः = हम दोनों खाते हैं
खादामः = हम सब खाते हैं
पश्यसि = देखते/देखती हो
पश्यथः = तुम दोनों देखते हो
पश्यथ = तुम सब देखते हो .

अस्मद युष्मद अभ्यासः

मौखिक:

प्रश्न १.
अहं, आवां, वयं, त्वं, युवां, यूयं शब्दों का विभिन्न क्रियाओं के साथ 
प्रयोग करते हए वाक्य बनाइए।
उत्तर:
अहं – अहं पठामि।
आवा – आवा पठावः ।
वयं – वयं पठामः।
त्वं – त्वं लिखसि ।
युवां – युवां लिखथः ।
यूयं – यूयं लिखथ।

लिखितः

प्रश्न १.
रिक्त स्थानों की पूर्ति कीजिए (पूर्ति करके)
उत्तर:
(क) आवां पुस्तकं पठावः ।
(ख) त्वं पत्रं लिखसि ।
(ग) वयं गृहं गच्छामः ।
(घ) युवां फलं खादथः । चतुर्थः

error: Content is protected !!
Scroll to Top