UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 17 न कोऽपि तुच्छः

We are providing UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 17 न कोऽपि तुच्छः all the Questions and Answers with detailed explanation that aims to help students to understand the concepts better.

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 17 न कोऽपि तुच्छः (कोई तुच्छ या छोटा नहीं)

न कोऽपि तुच्छः शब्दार्थाः

सा + एव = सैव = वही
तुच्छः = छोटा/तुच्छ
पिपीलिका = चींट्री
मर्दयिष्यामि = रौंद दूंगा
गच्छतिस्म = जा रहा/रही थी
दृष्ट्वा = देखकर
अकथयत् = कहा
शुण्डाग्रं(शुण्ड + अग्र) = सूंड के अगले भाग में
प्राविशत् = प्रवेश कर गई/प्रवेश कर गया
अदशत् = काटा/काटने लगी/लगा

न कोऽपि तुच्छः अभ्यासः

मौखिक:

प्रश्न १.
पिपीलिका पर तीन वाक्य लिखिए।
उत्तर:
पिपीलिका कर्मठा भवति । सा अति परिश्रमं करोति । सा अनुशासनप्रिया भवति।

प्रश्न २.
निम्नलिखित प्रश्नों के उत्तर दीजिए
(क) गजः किं कथयति?
उत्तर:
गजः कथयति – रे पिपीलिके! मम मार्गात् दूरी भव, न हि तु अहं त्वां मर्दयिष्यामि। तव का सत्ता? बलवन्तः एवम् एव कुर्वन्ति ।

(ख) पिपीलिका कस्य शुण्डं प्राविशत्?
उत्तर:
पिपीलिका गजस्य शुण्डं प्राविशत् ।
ध्यान रखें – किसी को हीन, तुच्छ या छोटा नहीं समझना चाहिए। सभी समान हैं। यही इस पाठ की शिक्षा है।

error: Content is protected !!
Scroll to Top