UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 14 आदर्शः परिवारः

We are providing UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 14 आदर्शः परिवारः all the Questions and Answers with detailed explanation that aims to help students to understand the concepts better.

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 14 आदर्शः परिवारः (आदर्श परिवार)

आदर्शः परिवारः  शब्दार्थाः

अपश्यम् = मैंने देखा
आसन् = थे
नासीत् (न + आसीत्) = नहीं था
दृष्ट्वा = देखकर
हृष्ट-पुष्टशरीराः = स्वस्थ शरीर वाले
बहवः = कई/बहुत
जनकः = पिता/जन्मदाता

आदर्शः परिवारः अभ्यासः

मौखिक:

प्रश्न १.
रिक्त स्थानों की पूर्ति कीजिए (पूर्ति करके)
उत्तर:
(क) अहं एकम् अशिक्षितं परिवारम् अपश्यम् ।
(ख) मम परिवारः शिक्षितः अस्ति।

प्रश्न २.
“जननी” तथा “भगिनी” की भाँति ई से अंत होने वाले स्त्रीलिङ्ग 
के चार शब्द बताइए। (अध्यापक सहायता करें)
उत्तर:
ई से अंत होने वाले (ईकारांत) चार स्त्रीलिंग शब्द हैं – कामिनी, 
भामिनी, मानिनी, यामिनी।

लिखितः 

प्रश्न ३.
निम्नलिखित प्रश्नों के उत्तर लिखिए
(क) अहं कीदृशम् परिवारम् अपश्यम्?
उत्तर:
अहम् एकम् अशिक्षितं परिवारम् अपश्यम् ।

(ख) के दुखिताः आसन्?
उत्तर:
अशिक्षितस्य परिवारस्य सदस्याः दुखिताः आसन् ।

error: Content is protected !!
Scroll to Top