UP Board Solutions for Class 3 Sanskrit Piyusham Chapter 8 मम परिवारः

We are providing UP Board Solutions for Class 3 Sanskrit Piyusham Chapter 8 मम परिवारः all the Questions and Answers with detailed explanation that aims to help students to understand the concepts better.

UP Board Solutions for Class 3 Sanskrit Piyusham Chapter 8 मम परिवारः (मेरा परिवार)

मम परिवारः शब्दार्थाः

अहम् = मै
मम = मेरा, मेरी, मेरे
पितामहः = दादा,
पितामही = दादी
भ्राता = भाई
एषा, एषः = यह
भगिनी = बहन
आपणात् = बाज़ार।।

अहं सानिया। – मैं सानिया हूँ।
अहं तृतीया – कक्षायां पठामि। – मैं तीसरी कक्षा में पढ़ती हूँ।
एषा मम माता अस्ति। – यह मेरी माता है।
सा शिक्षिका अस्ति। 
– वह अध्यापिका है।
एषः मम पिता अस्ति। – यह मेरे पिता है।
सः कृषकः अस्ति। 
– वह किसान है।
एषः मम पितामहः अस्ति। 
– यह मेरे बाबा (दादा) हैं।
सः समाचारपत्रं पठति। 
– वह समाचारपत्र पढ़ते हैं।
एषा मम पितामही अस्ति। 
– यह मेरी दादी हैं।
सा आपणात् शाकम् आनयति। – वह बाजार से सब्जी लाती है।
एषः मम भ्राता अस्ति। 
– यह मेरा भाई है।
सः कुशलः गायकः अस्ति। – वह कुशल (पारंगत) गायक हैं।

मम परिवारः  अभ्यासः

मौखिक

प्रश्न 1.
शब्दों को पढ़िए
मम – मेरा.
पितामहः  – दादा
पितामही – दादी
मातामहः – नाना
मातामही – नानी
भ्राता  – भाई
भगिनी। – बहिन
उत्तर:
छात्र स्वयं पढ़ें।

लिखित

प्रश्न 1.
अपने परिवार के सदस्यों के नाम लिखकर वाक्य पूरा कीजिए।
उत्तर:
छात्र स्वयं करें।

प्रश्न 2.
सही जोड़े बनाइए (जोड़े बनाकर)
उत्तर:
UP Board Solutions for Class 3 Sanskrit Piyusham Chapter 8 मम परिवारः 1

नोट – विद्यार्थी शिक्षण संकेत स्वयं करें।

error: Content is protected !!
Scroll to Top