UP Board Solutions for Class 10 Hindi Chapter 4 प्रबुद्धो ग्रामीणः (संस्कृत-खण्ड)

UP Board Solutions for Class 10 Hindi Chapter 4 प्रबुद्धो ग्रामीणः (संस्कृत-खण्ड), the students can refer to these answers to prepare for the examinations. The solutions provided in the Free PDF download of UP Board Solutions for Class 10 are beneficial in enhancing conceptual knowledge.

UP Board Solutions for Class 10 Hindi Chapter 4 प्रबुद्धो ग्रामीणः (संस्कृत-खण्ड)

Prabudho Gramin अवतरणों का ससन्दर्भ हिन्दी अनुवाद

Prabuddha Gramin प्रश्न 1.
एकदा बहवः जनाः धूमयानम् ( रेलगाड़ी) आरुह्य नगरं प्रति गच्छन्ति स्म। तेषु केचित् । ग्रामीणाः केचिच्च नागरिका: आसन्। मौनं स्थितेषु एकः नागरिकः ग्रामीणीन् उपहसन् अकथयत्‘ग्रामीणाः अद्यापि पूर्ववत् अशिक्षिताः अज्ञाश्च सन्ति। न तेषां विकासः अभवत् न च भवितुं शक्नोति।”तस्य तादृशं जल्पनं श्रुत्वा कोऽपि चतुरः ग्रामीणः अब्रवीत् ‘भद्र नागरिक ! भवान् एवं किञ्चित् ब्रवीतु, यतो हि भवान् शिक्षितः बहुज्ञश्च अस्ति।” इदम् आकर्त्य स नागरिकः सदर्प ग्रीवाम् उन्नमय्य अकथयत्-‘”कथयिष्यामि परं पूर्वं समयः विधातव्यः। तस्य तां वार्ता श्रुत्वा च चतुरः ग्रामीणः अकथयत्-‘भोः वयम् अशिक्षिताः भवान्च शिक्षितः, वयम् अल्पज्ञाः भवान् च बहुज्ञः, इत्येवं विज्ञाय अस्माभिः समयः कर्तव्यः,वयं परस्परं प्रहेलिकां प्रक्ष्यामः।यदि भवान्उत्तरं दातुं समर्थः न भविष्यति तदा भवान् दशरूप्यकाणि दास्यति। यदि वयम् उत्तरं दातुं समर्थाः न भविष्यामः तदा दशरूप्यकाणाम् अर्धं पञ्चरूप्यकाणि दास्यामः।” [2010, 14, 17]
उत्तर
[ धूमयानम् = रेलगाड़ी। आरुह्य = चढ़कर। उपहसन् = मजाक उड़ाते हुए। जल्पनम् = कथन। अज्ञाः = मूर्ख। ब्रवीत् = कहें। आकण्र्य = सुनकर। सदर्प = गर्वसहित। ग्रीवाम् = गर्दन को। उन्नमय्य = ऊँची करके। समयः विधातव्यः = शर्त रख लेनी (UPBoardSolutions.com) चाहिए। विज्ञाय = जानकर। प्रहेलिकां = पहेली को। प्रक्ष्यामः | = पूछेगे। दशरूप्यकाणाम् अर्धं = दस रुपये के आधे, पाँच रुपये।]।

सन्दर्भ–प्रस्तुत गद्यांश हमारी पाठ्य-पुस्तक ‘हिन्दी’ के ‘संस्कृत-खण्ड’ के ‘प्रबुद्धो ग्रामीणः’ पाठ से उधृत है।

[ विशेष—इस पाठ के सभी गद्यांशों के लिए यही सन्दर्भ प्रयुक्त होगा। प्रसंग-प्रस्तुत गद्यांश में ग्रामीण व्यक्ति की चतुरता का वर्णन बड़े ही मनोरंजक ढंग से किया गया है।

अनुवाद–एक बार बहुत-से लोग रेलगाड़ी पर चढ़कर नगर की ओर जा रहे थे। उनमें कुछ ग्रामवासी थे और कुछ नगरवासी। उनके चुपचाप बैठे रहने पर एक नगरवासी ने ग्रामवासियों की हँसी उड़ाते हुए कहा- “ग्रामवासी पहले की भाँति आज भी अशिक्षित और मूर्ख हैं। न तो उनका विकास हुआ है और न हो सकता है। उसके इस प्रकार के कथन को सुनकर कोई चतुर ग्रामीण बोला-“हे नगरवासी भाई! आप ही कुछ कहें; क्योंकि आप शिक्षित और बहुत जानकार हैं।” यह सुनकर नगरवासी ने गर्वसहित गर्दन ऊँची करके कहा- “कहूँगा, परन्तु पहले शर्त रख लेनी चाहिए।” उसकी बात सुनकर उस चतुर ग्रामीण ने कहा-“भाई! हम अशिक्षित हैं और आप शिक्षित हैं। हम कम जानकार हैं और आप अधिक जानकार हैं। यही जानकर हमें शर्त रखनी चाहिए। हम आपस में पहेली पूछेगे। यदि आप उत्तर देने में समर्थ नहीं होंगे तो आप दस रुपये देंगे। यदि हम उत्तर देने में समर्थ नहीं होंगे, तब हम दस रुपये के आधे पाँच रुपये देंगे।”

Class 10 Sanskrit Chapter 4 UP Board प्रश्न 2.
“आम् स्वीकृतः समयः”, इति कथिते तस्मिन् नागरिके से ग्रामीणः नागरिकम् अवदत्-“प्रथमं भवान् एव पृच्छतु।”नागरिकश्चतं ग्रामीणम् अकथयत्-‘त्वमेव प्रथमं पृच्छ’ इति। इदं श्रुत्वा स ग्रामीणः अवदत्-‘युक्तम्, अहमेव प्रथमं पृच्छामि-
अपदो दूरगामी च साक्षरो न च पण्डितः ।
अमुखः स्फुटवक्ता च यो जानाति स पण्डितः ॥
अस्या उत्तरं ब्रवीतु भवान्।’ [2011, 13, 15, 17]
उत्तर
[ आम् = हाँ। स्वीकृतः समयः = शर्त स्वीकार है। कथिते = (UPBoardSolutions.com) कहने पर। तस्मिन् नागरिके = उस नागरिक के। श्रुत्वा = सुनकर। युक्तम् = ठीक है। अपदः = बिना पैर के। साक्षरः = अक्षरयुक्त। अमुखः = बिना मुख के। स्फुटवक्ता = स्पष्ट बोलने वाला।]

प्रसंग-इस गद्यांश में ग्रामीण और नागरिक के परस्पर पहेली पूछने का वर्णन किया गया है।

अनुवाद-“हाँ, मुझे शर्त स्वीकार है, उस नागरिक के ऐसा कहने पर उसे ग्रामीण ने नागरिक से कहा-“पहले आप ही पूछे।” उस नगरवासी ने ग्रामवासी से कहा-“तुम ही पहले पूछो।’ यह सुनकर वह ग्रामवासी बोला-“ठीक है, मैं ही पहले पूछता हूँ

बिना पैर का है, परन्तु दूर तक जाता है, साक्षर (अक्षरों से युक्त) है, परन्तु पण्डित नहीं है, बिना मुख का है, परन्तु साफ बोलने वाला है, उसे जो

जानता है, वह विद्वान् है।”
आप इसका उत्तर बताएँ।

कक्षा 10 संस्कृत पाठ 4 प्रश्न 3.
नागरिकः बहुकालं यावत् अचिन्तयत्, परं प्रहेलिकायाः उत्तरं दातुं समर्थः न अभवत्। अतः ग्रामीणम् अवदत्-”अहम् अस्याः प्रहेलिकायाः उत्तरं न जानामि।” इदं श्रुत्वा ग्रामीणः अकथयत् ‘यदि भवान् उत्तरं न जानाति, तर्हि ददातु दशरूप्यकाणि।” अतः म्लानमुखेन नागरिकेण समयानुसारं दशरूप्यकाणि दत्तानि।। [2010, 11, 13, 15, 17]
उत्तर
[ बहुकालं यावत् = बहुत देर तक। अचिन्तयत् = सोचता रहा। तर्हि = तो। म्लानमुखेन = मलिन मुख वाले।]

प्रसंग-इस गद्यांश में नागरिक के पहेली का उत्तर न दे पाने (UPBoardSolutions.com) का वर्णन किया गया है।

अनुवाद-नागरिक बहुत देर तक सोचता रहा, परन्तु पहेली का उत्तर देने में समर्थ न हो सका; अतः ग्रामवासी से बोला-“मैं इस पहेली का उत्तर नहीं जानता हूँ।” यह सुनकर ग्रामवासी ने कहा-“यदि आप इसका उत्तर नहीं जानते हैं तो दस रुपये दें।” अत: मलिन मुख वाले नगरवासी के द्वारा शर्त के अनुसार दस रुपये दे दिये गये।

प्रबुद्धो ग्रामीण प्रश्न 4.
पुनः ग्रामीणोऽब्रवीत् -“इदानीं भवान् पृच्छतु प्रहेलिकाम्।” दण्डदानेन खिन्नः नागरिकः बहुकालं विचार्य न काञ्चित् प्रहेलिकाम् अस्मरत्, अतः अधिकं लज्जायमानः अब्रवीत्‘स्वकीयायाः प्रहेलिकायाः त्वमेव उत्तरं ब्रूहि।” तदा स ग्रामीणः विहस्य स्वप्रहेलिकायाः सम्यक् उत्तरम् अवदत्-‘पत्रम्” इति। यतो हि इदं पदेन विनापि दूरं याति, अक्षरैः युक्तमपि न पण्डितः भवति। एतस्मिन्नेव काले तस्य ग्रामीणस्य ग्रामः आगतः स विहस रेलयानात् अवतीर्य स्वग्राम प्रति अचलत्।नागरिकः लज्जित: भूत्वा पूर्ववत् तूष्णीम् अतिष्ठत्।सर्वे यात्रिणः वाचालं तं नागरिकं दृष्ट्वा अहसन्। तदा स नागरिकः अन्वभवत् यत्ज्ञानं सर्वत्र सम्भवति।ग्रामीणोः अपि कदाचित् नागरिकेभ्यः प्रबुद्धतराः भवन्ति। [2009, 12, 15]
उत्तर
[ दण्डदानेन = दण्ड देने के कारण। खिन्न = दु:खी। विचार्य = सोचकर। काञ्चित् = किसी। अस्मरत् = याद कर सका। लज्जमानः = लज्जित होता हुआ। स्वकीयायाः = अपनी। विहस्य = हँसकर। सम्यक् = ठीक। याति = जाता है। युक्तमपि (युक्तम् + अपि) = युक्त होने पर भी। अवतीर्य = उतरकर तूष्णीम् = चुपचाप। वाचालं = अधिक बात करने वाले को। दृष्ट्वा = देखकर। अहसन् = हँसे। अन्वभवत् = अनुभव किया। प्रबुद्धतराः = अधिक बुद्धिमान्।]

प्रसंग-उत्तर दे पाने में असमर्थ नागरिक के लज्जित होने का वर्णन इस गद्यांश में किया गया है।

अनुवाद-फिर ग्रामवासी ने कहा-“अब आप पहेली पूछे।” दण्ड देने से दुःखी नगरवासी बहुत समय तक विचार करने पर भी कोई पहेली याद न कर सका; अत: अधिक लज्जित होते हुए बोला-“अपनी पहेली का तुम ही उत्तर बताओ।’ तब (UPBoardSolutions.com) उस ग्रामवासी ने हँसकर अपनी पहेली का सही उत्तर बताया-‘पत्र (चिट्ठी)। क्योंकि यह पैरों के बिना भी अधिक दूर चला जाता है, अक्षरों से युक्त होते हुए भी पण्डित नहीं होता है। इसी समय उस ग्रामवासी को गाँव आ गया। वह हँसता हुआ रेलगाड़ी से उतरकर अपने गाँव चला गया । नगरवासी लज्जित होकर पहले की तरह चुपचाप बैठ गया। सब यात्री उस बातूनी नगरवासी को देखकर हँसने लगे। तब उस नगरवासी ने अनुभव किया कि ज्ञान सभी जगह सम्भव होता है। ग्रामीण भी कभी नगरवासियों से अधिक बुद्धिमान होते हैं।

प्रबुद्ध ग्रामीण अतिलघु-उतरीय संस्कृत प्रश्नोत्तर

Class 10 Sanskrit Chapter 4 Hindi Translation प्रश्न 1
ग्रामीणान् उपहसन् नागरिकः किम् अकथयत् ? [2010]
उत्तर
ग्रामीणान् उपहसन् नागरिकः अकथयत्-“ग्रामीणः अद्यापि पूर्ववत् अशिक्षिताः अज्ञानश्च सन्ति। न तेषां विकासः अभवत् न च भवितुं शक्नोति।”

Sanskrit Class 10 Chapter 4 Translation In Hindi प्रश्न 2
समये स्वीकृते प्रथमं कः अवदत् ?
उत्तर
समये स्वीकृते प्रथमं (UPBoardSolutions.com) ग्रामीणः अवदत्।

प्रबुद्धो ग्रामीणः प्रश्न 3
कः प्रथमं प्रहेलिकाम् अपृच्छत् ?
उत्तर
ग्रामीणः प्रथमं प्रहेलिकाम् अपृच्छत्।

UP Board Solution Class 10 Hindi Sanskrit प्रश्न 4
ग्रामीणः नागरिकं कां प्रहेलिकाम् अपृच्छत् ?
उत्तर
ग्रामीण: नागरिकं प्रहेलिकाम् अपृच्छत् यत् अपदो दूरगामी च साक्षरो न च पण्डितः। अमुखः स्फुटवक्ता च यो जानाति स पण्डितः।।

Lesson 4 Sanskrit Class 10 प्रश्न 5
प्रहेलिकायाः उत्तरं दातुं कः समर्थः न अभवत् ?
उत्तर
नागरिकः प्रहेलिकाया: उत्तरं दातुं समर्थः न अभवत्।

Class 10 Sanskrit Chapter 4 प्रश्न 6
ग्रामीणस्य प्रहेलिकायाः किम् उत्तरम् आसीत् ? [2010, 13, 18]
उत्तर
ग्रामीणस्य प्रहेलिकायाः (UPBoardSolutions.com) उत्तरं ‘पत्रं’ इति आसीत्।

Sanskrit Class 10th Chapter 4 प्रश्न 7
नागरिकः किमर्थं लज्जितः अभवत् ? [2011]
या
नागरिकः किं अर्थेन खिन्नः अभवत् ?
उत्तर
नागरिक: ग्रामीणस्य प्रहेलिकायाः उत्तरं दातुं समर्थः न अभवत्, अतः लज्जितः अभवत्।

प्रश्न 8
पदेन विना किं दूरं याति ? [2011, 12, 13, 14, 16, 17, 18]
उत्तर
पदेन विना पत्रं दूरं याति।

प्रश्न 9
नागरिकः प्रहेलिकां कथं न अपृच्छत् ?
उत्तर
नागरिक: दण्डदानेन खिन्नः अभवत् अत: (UPBoardSolutions.com) कामपि प्रहेलिकां न अस्मरत्। अतः सः न अपृच्छत्।

प्रश्न 10
अन्ते नागरिकः किम् अनुभवम् अकरोत् ? [2010]
उत्तर
अन्ते नागरिकः अनुभवम् अकरोत् यत् ज्ञानं सर्वत्र सम्भवति, ग्रामीणः अपि कदाचित् नागरिकेभ्यः प्रबुद्धतराः भवन्ति।

प्रश्न 11
ज्ञानं कुत्र सम्भवति.? [2015, 16]
उत्तर
ज्ञानं सर्वत्र सम्भवति।

प्रश्न 12
नागरिकः किं दातुं समर्थः न अभवत् ? [2015, 17]
उत्तर
नागरिक: ग्रामीणस्य प्रहेलिकाया: उत्तरं दातुं समर्थः न अभवत्।

प्रश्न 13
अमुखोऽपि कः स्फुटवक्ता भवति ? [2012, 13, 15, 16]
उत्तर
अमुखमपि पत्रं स्फुटवक्ता भवति।

प्रश्न 14
ग्रामीणान् कः उपाहसत् ? [2010, 12, 16, 17, 18]
उत्तर
ग्रामीणान् एकः (UPBoardSolutions.com) नागरिकः उपाहसत्।

प्रश्न 15
धूमयाने समयः केन जितः ? [2013, 17]
उत्तर
धूमयाने समयः एकः ग्रामीणेन जितः।

प्रश्न 16
‘कथयिष्यामि परं पूर्वं समयः विधातव्यम्’ इति केन उक्तम् ?
उत्तर
‘कथयिष्यामि’ परं पूर्वं समय: विधातव्यम् इति नागरिकेन उक्तम्।

प्रश्न 17
धूमयानमारुह्य के गच्छन्ति स्म ?
उत्तर
धूमयानम् आरुह्य बहवः जनाः नगरं प्रति गच्छन्ति स्म।

प्रश्न 18
‘ज्ञानं सर्वत्र सम्भवति’ इति कः अन्वभवत् ? [2010]
उत्तर
‘ज्ञानं सर्वत्र सम्भवति’ इति (UPBoardSolutions.com) नागरिक: अन्वभवत्।

प्रश्न 19
ग्रामीणः नागरिकं किम् अपृच्छत्? [2013, 14]
उत्तर
ग्रामीण: नागरिकं एकं प्रहेलिकाम् अपृच्छत्।

अनुवादात्मक

प्रश्न 1.
निम्नलिखित वाक्यों की संस्कृत में अनुवाद कीजिए-
उत्तर
UP Board Solutions for Class 10 Hindi Chapter 4 प्रबुद्धो ग्रामीणः (संस्कृत-खण्ड) img-3

प्याराणत्मक

प्रश्न 1
‘बहु में ‘ज्ञः’ जोड़कर ‘बहुशः’ शब्द की रचना की गयी है। इसी प्रकार से शः’ जोड़कर पाँच अन्य शब्दों की रचना कीजिए।
उत्तर
अल्पज्ञः, विशेषज्ञः, नीतिज्ञः, वेदज्ञः, नेत्रज्ञः।

प्रश्न 2
‘तव्य’ एक प्रत्यय है, इसे धातु के साथ चाहिए अर्थ में प्रयुक्त किया जाता है; जैसे-
UP Board Solutions for Class 10 Hindi Chapter 4 प्रबुद्धो ग्रामीण (संस्कृत-खण्ड) img-1
इसी प्रकार निम्नलिखित धातुओं में ‘तव्य’ प्रत्यय जोड़कर नये शब्द बनाइए-
दृश, प्राप्, स्था, प, ध्या, पा।
उत्तर
UP Board Solutions for Class 10 Hindi Chapter 4 प्रबुद्धो ग्रामीणः (संस्कृत-खण्ड) img-4

प्रश्न 3
निम्नलिखित शब्दों का सरल संस्कृत-वाक्यों में प्रयोग कीजिए-
बहुशः, अल्पः , चतुरः, निर्धनम्, युक्तम्, अयुक्तम्, उत्तरम्, तूष्णीम्।
उत्तर
UP Board Solutions for Class 10 Hindi Chapter 4 प्रबुद्धो ग्रामीणः (संस्कृत-खण्ड) img-5
UP Board Solutions for Class 10 Hindi Chapter 4 प्रबुद्धो ग्रामीण (संस्कृत-खण्ड) img-2

प्रश्न 4
‘कृ’ धातु के लोट् लकार के रूप लिखिए।
उत्तर
UP Board Solutions for Class 10 Hindi Chapter 4 प्रबुद्धो ग्रामीणः (संस्कृत-खण्ड) img-6

We hope the UP Board Solutions for Class 10 Hindi Chapter 4 प्रबुद्धो ग्रामीणः (संस्कृत-खण्ड) help you. If you have any query regarding UP Board Solutions for Class 10 Hindi Chapter 4 प्रबुद्धो ग्रामीणः (संस्कृत-खण्ड), drop a comment below and we will get back to you at the earliest.

 

error: Content is protected !!
Scroll to Top